Declension table of ?rudradarśana

Deva

MasculineSingularDualPlural
Nominativerudradarśanaḥ rudradarśanau rudradarśanāḥ
Vocativerudradarśana rudradarśanau rudradarśanāḥ
Accusativerudradarśanam rudradarśanau rudradarśanān
Instrumentalrudradarśanena rudradarśanābhyām rudradarśanaiḥ rudradarśanebhiḥ
Dativerudradarśanāya rudradarśanābhyām rudradarśanebhyaḥ
Ablativerudradarśanāt rudradarśanābhyām rudradarśanebhyaḥ
Genitiverudradarśanasya rudradarśanayoḥ rudradarśanānām
Locativerudradarśane rudradarśanayoḥ rudradarśaneṣu

Compound rudradarśana -

Adverb -rudradarśanam -rudradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria