Declension table of ?rudradānavidhi

Deva

MasculineSingularDualPlural
Nominativerudradānavidhiḥ rudradānavidhī rudradānavidhayaḥ
Vocativerudradānavidhe rudradānavidhī rudradānavidhayaḥ
Accusativerudradānavidhim rudradānavidhī rudradānavidhīn
Instrumentalrudradānavidhinā rudradānavidhibhyām rudradānavidhibhiḥ
Dativerudradānavidhaye rudradānavidhibhyām rudradānavidhibhyaḥ
Ablativerudradānavidheḥ rudradānavidhibhyām rudradānavidhibhyaḥ
Genitiverudradānavidheḥ rudradānavidhyoḥ rudradānavidhīnām
Locativerudradānavidhau rudradānavidhyoḥ rudradānavidhiṣu

Compound rudradānavidhi -

Adverb -rudradānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria