Declension table of ?rudracandra

Deva

MasculineSingularDualPlural
Nominativerudracandraḥ rudracandrau rudracandrāḥ
Vocativerudracandra rudracandrau rudracandrāḥ
Accusativerudracandram rudracandrau rudracandrān
Instrumentalrudracandreṇa rudracandrābhyām rudracandraiḥ rudracandrebhiḥ
Dativerudracandrāya rudracandrābhyām rudracandrebhyaḥ
Ablativerudracandrāt rudracandrābhyām rudracandrebhyaḥ
Genitiverudracandrasya rudracandrayoḥ rudracandrāṇām
Locativerudracandre rudracandrayoḥ rudracandreṣu

Compound rudracandra -

Adverb -rudracandram -rudracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria