Declension table of ?rudracaṇḍī

Deva

FeminineSingularDualPlural
Nominativerudracaṇḍī rudracaṇḍyau rudracaṇḍyaḥ
Vocativerudracaṇḍi rudracaṇḍyau rudracaṇḍyaḥ
Accusativerudracaṇḍīm rudracaṇḍyau rudracaṇḍīḥ
Instrumentalrudracaṇḍyā rudracaṇḍībhyām rudracaṇḍībhiḥ
Dativerudracaṇḍyai rudracaṇḍībhyām rudracaṇḍībhyaḥ
Ablativerudracaṇḍyāḥ rudracaṇḍībhyām rudracaṇḍībhyaḥ
Genitiverudracaṇḍyāḥ rudracaṇḍyoḥ rudracaṇḍīnām
Locativerudracaṇḍyām rudracaṇḍyoḥ rudracaṇḍīṣu

Compound rudracaṇḍi - rudracaṇḍī -

Adverb -rudracaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria