Declension table of ?rudrabhūmi

Deva

FeminineSingularDualPlural
Nominativerudrabhūmiḥ rudrabhūmī rudrabhūmayaḥ
Vocativerudrabhūme rudrabhūmī rudrabhūmayaḥ
Accusativerudrabhūmim rudrabhūmī rudrabhūmīḥ
Instrumentalrudrabhūmyā rudrabhūmibhyām rudrabhūmibhiḥ
Dativerudrabhūmyai rudrabhūmaye rudrabhūmibhyām rudrabhūmibhyaḥ
Ablativerudrabhūmyāḥ rudrabhūmeḥ rudrabhūmibhyām rudrabhūmibhyaḥ
Genitiverudrabhūmyāḥ rudrabhūmeḥ rudrabhūmyoḥ rudrabhūmīṇām
Locativerudrabhūmyām rudrabhūmau rudrabhūmyoḥ rudrabhūmiṣu

Compound rudrabhūmi -

Adverb -rudrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria