Declension table of ?rudrabhū

Deva

FeminineSingularDualPlural
Nominativerudrabhūḥ rudrabhuvau rudrabhuvaḥ
Vocativerudrabhūḥ rudrabhu rudrabhuvau rudrabhuvaḥ
Accusativerudrabhuvam rudrabhuvau rudrabhuvaḥ
Instrumentalrudrabhuvā rudrabhūbhyām rudrabhūbhiḥ
Dativerudrabhuvai rudrabhuve rudrabhūbhyām rudrabhūbhyaḥ
Ablativerudrabhuvāḥ rudrabhuvaḥ rudrabhūbhyām rudrabhūbhyaḥ
Genitiverudrabhuvāḥ rudrabhuvaḥ rudrabhuvoḥ rudrabhūṇām rudrabhuvām
Locativerudrabhuvi rudrabhuvām rudrabhuvoḥ rudrabhūṣu

Compound rudrabhū -

Adverb -rudrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria