Declension table of ?rudrāyatana

Deva

NeuterSingularDualPlural
Nominativerudrāyatanam rudrāyatane rudrāyatanāni
Vocativerudrāyatana rudrāyatane rudrāyatanāni
Accusativerudrāyatanam rudrāyatane rudrāyatanāni
Instrumentalrudrāyatanena rudrāyatanābhyām rudrāyatanaiḥ
Dativerudrāyatanāya rudrāyatanābhyām rudrāyatanebhyaḥ
Ablativerudrāyatanāt rudrāyatanābhyām rudrāyatanebhyaḥ
Genitiverudrāyatanasya rudrāyatanayoḥ rudrāyatanānām
Locativerudrāyatane rudrāyatanayoḥ rudrāyataneṣu

Compound rudrāyatana -

Adverb -rudrāyatanam -rudrāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria