Declension table of ?rudrāyaṇa

Deva

MasculineSingularDualPlural
Nominativerudrāyaṇaḥ rudrāyaṇau rudrāyaṇāḥ
Vocativerudrāyaṇa rudrāyaṇau rudrāyaṇāḥ
Accusativerudrāyaṇam rudrāyaṇau rudrāyaṇān
Instrumentalrudrāyaṇena rudrāyaṇābhyām rudrāyaṇaiḥ rudrāyaṇebhiḥ
Dativerudrāyaṇāya rudrāyaṇābhyām rudrāyaṇebhyaḥ
Ablativerudrāyaṇāt rudrāyaṇābhyām rudrāyaṇebhyaḥ
Genitiverudrāyaṇasya rudrāyaṇayoḥ rudrāyaṇānām
Locativerudrāyaṇe rudrāyaṇayoḥ rudrāyaṇeṣu

Compound rudrāyaṇa -

Adverb -rudrāyaṇam -rudrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria