Declension table of ?rudrāvasṛṣṭā

Deva

FeminineSingularDualPlural
Nominativerudrāvasṛṣṭā rudrāvasṛṣṭe rudrāvasṛṣṭāḥ
Vocativerudrāvasṛṣṭe rudrāvasṛṣṭe rudrāvasṛṣṭāḥ
Accusativerudrāvasṛṣṭām rudrāvasṛṣṭe rudrāvasṛṣṭāḥ
Instrumentalrudrāvasṛṣṭayā rudrāvasṛṣṭābhyām rudrāvasṛṣṭābhiḥ
Dativerudrāvasṛṣṭāyai rudrāvasṛṣṭābhyām rudrāvasṛṣṭābhyaḥ
Ablativerudrāvasṛṣṭāyāḥ rudrāvasṛṣṭābhyām rudrāvasṛṣṭābhyaḥ
Genitiverudrāvasṛṣṭāyāḥ rudrāvasṛṣṭayoḥ rudrāvasṛṣṭānām
Locativerudrāvasṛṣṭāyām rudrāvasṛṣṭayoḥ rudrāvasṛṣṭāsu

Adverb -rudrāvasṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria