Declension table of ?rudrāvasṛṣṭa

Deva

NeuterSingularDualPlural
Nominativerudrāvasṛṣṭam rudrāvasṛṣṭe rudrāvasṛṣṭāni
Vocativerudrāvasṛṣṭa rudrāvasṛṣṭe rudrāvasṛṣṭāni
Accusativerudrāvasṛṣṭam rudrāvasṛṣṭe rudrāvasṛṣṭāni
Instrumentalrudrāvasṛṣṭena rudrāvasṛṣṭābhyām rudrāvasṛṣṭaiḥ
Dativerudrāvasṛṣṭāya rudrāvasṛṣṭābhyām rudrāvasṛṣṭebhyaḥ
Ablativerudrāvasṛṣṭāt rudrāvasṛṣṭābhyām rudrāvasṛṣṭebhyaḥ
Genitiverudrāvasṛṣṭasya rudrāvasṛṣṭayoḥ rudrāvasṛṣṭānām
Locativerudrāvasṛṣṭe rudrāvasṛṣṭayoḥ rudrāvasṛṣṭeṣu

Compound rudrāvasṛṣṭa -

Adverb -rudrāvasṛṣṭam -rudrāvasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria