Declension table of ?rudrātharvaṇaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativerudrātharvaṇaśīrṣopaniṣat rudrātharvaṇaśīrṣopaniṣadau rudrātharvaṇaśīrṣopaniṣadaḥ
Vocativerudrātharvaṇaśīrṣopaniṣat rudrātharvaṇaśīrṣopaniṣadau rudrātharvaṇaśīrṣopaniṣadaḥ
Accusativerudrātharvaṇaśīrṣopaniṣadam rudrātharvaṇaśīrṣopaniṣadau rudrātharvaṇaśīrṣopaniṣadaḥ
Instrumentalrudrātharvaṇaśīrṣopaniṣadā rudrātharvaṇaśīrṣopaniṣadbhyām rudrātharvaṇaśīrṣopaniṣadbhiḥ
Dativerudrātharvaṇaśīrṣopaniṣade rudrātharvaṇaśīrṣopaniṣadbhyām rudrātharvaṇaśīrṣopaniṣadbhyaḥ
Ablativerudrātharvaṇaśīrṣopaniṣadaḥ rudrātharvaṇaśīrṣopaniṣadbhyām rudrātharvaṇaśīrṣopaniṣadbhyaḥ
Genitiverudrātharvaṇaśīrṣopaniṣadaḥ rudrātharvaṇaśīrṣopaniṣadoḥ rudrātharvaṇaśīrṣopaniṣadām
Locativerudrātharvaṇaśīrṣopaniṣadi rudrātharvaṇaśīrṣopaniṣadoḥ rudrātharvaṇaśīrṣopaniṣatsu

Compound rudrātharvaṇaśīrṣopaniṣat -

Adverb -rudrātharvaṇaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria