Declension table of ?rudrākṣavalaya

Deva

MasculineSingularDualPlural
Nominativerudrākṣavalayaḥ rudrākṣavalayau rudrākṣavalayāḥ
Vocativerudrākṣavalaya rudrākṣavalayau rudrākṣavalayāḥ
Accusativerudrākṣavalayam rudrākṣavalayau rudrākṣavalayān
Instrumentalrudrākṣavalayena rudrākṣavalayābhyām rudrākṣavalayaiḥ rudrākṣavalayebhiḥ
Dativerudrākṣavalayāya rudrākṣavalayābhyām rudrākṣavalayebhyaḥ
Ablativerudrākṣavalayāt rudrākṣavalayābhyām rudrākṣavalayebhyaḥ
Genitiverudrākṣavalayasya rudrākṣavalayayoḥ rudrākṣavalayānām
Locativerudrākṣavalaye rudrākṣavalayayoḥ rudrākṣavalayeṣu

Compound rudrākṣavalaya -

Adverb -rudrākṣavalayam -rudrākṣavalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria