Declension table of ?rudrākṣaparīkṣā

Deva

FeminineSingularDualPlural
Nominativerudrākṣaparīkṣā rudrākṣaparīkṣe rudrākṣaparīkṣāḥ
Vocativerudrākṣaparīkṣe rudrākṣaparīkṣe rudrākṣaparīkṣāḥ
Accusativerudrākṣaparīkṣām rudrākṣaparīkṣe rudrākṣaparīkṣāḥ
Instrumentalrudrākṣaparīkṣayā rudrākṣaparīkṣābhyām rudrākṣaparīkṣābhiḥ
Dativerudrākṣaparīkṣāyai rudrākṣaparīkṣābhyām rudrākṣaparīkṣābhyaḥ
Ablativerudrākṣaparīkṣāyāḥ rudrākṣaparīkṣābhyām rudrākṣaparīkṣābhyaḥ
Genitiverudrākṣaparīkṣāyāḥ rudrākṣaparīkṣayoḥ rudrākṣaparīkṣāṇām
Locativerudrākṣaparīkṣāyām rudrākṣaparīkṣayoḥ rudrākṣaparīkṣāsu

Adverb -rudrākṣaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria