Declension table of ?rudrākṣamālikā

Deva

FeminineSingularDualPlural
Nominativerudrākṣamālikā rudrākṣamālike rudrākṣamālikāḥ
Vocativerudrākṣamālike rudrākṣamālike rudrākṣamālikāḥ
Accusativerudrākṣamālikām rudrākṣamālike rudrākṣamālikāḥ
Instrumentalrudrākṣamālikayā rudrākṣamālikābhyām rudrākṣamālikābhiḥ
Dativerudrākṣamālikāyai rudrākṣamālikābhyām rudrākṣamālikābhyaḥ
Ablativerudrākṣamālikāyāḥ rudrākṣamālikābhyām rudrākṣamālikābhyaḥ
Genitiverudrākṣamālikāyāḥ rudrākṣamālikayoḥ rudrākṣamālikānām
Locativerudrākṣamālikāyām rudrākṣamālikayoḥ rudrākṣamālikāsu

Adverb -rudrākṣamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria