Declension table of rudrākṣa

Deva

MasculineSingularDualPlural
Nominativerudrākṣaḥ rudrākṣau rudrākṣāḥ
Vocativerudrākṣa rudrākṣau rudrākṣāḥ
Accusativerudrākṣam rudrākṣau rudrākṣān
Instrumentalrudrākṣeṇa rudrākṣābhyām rudrākṣaiḥ rudrākṣebhiḥ
Dativerudrākṣāya rudrākṣābhyām rudrākṣebhyaḥ
Ablativerudrākṣāt rudrākṣābhyām rudrākṣebhyaḥ
Genitiverudrākṣasya rudrākṣayoḥ rudrākṣāṇām
Locativerudrākṣe rudrākṣayoḥ rudrākṣeṣu

Compound rudrākṣa -

Adverb -rudrākṣam -rudrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria