Declension table of ?rudrāṇī

Deva

FeminineSingularDualPlural
Nominativerudrāṇī rudrāṇyau rudrāṇyaḥ
Vocativerudrāṇi rudrāṇyau rudrāṇyaḥ
Accusativerudrāṇīm rudrāṇyau rudrāṇīḥ
Instrumentalrudrāṇyā rudrāṇībhyām rudrāṇībhiḥ
Dativerudrāṇyai rudrāṇībhyām rudrāṇībhyaḥ
Ablativerudrāṇyāḥ rudrāṇībhyām rudrāṇībhyaḥ
Genitiverudrāṇyāḥ rudrāṇyoḥ rudrāṇīnām
Locativerudrāṇyām rudrāṇyoḥ rudrāṇīṣu

Compound rudrāṇi - rudrāṇī -

Adverb -rudrāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria