Declension table of ?rudraḍamarūdbhavasūtravivaraṇa

Deva

NeuterSingularDualPlural
Nominativerudraḍamarūdbhavasūtravivaraṇam rudraḍamarūdbhavasūtravivaraṇe rudraḍamarūdbhavasūtravivaraṇāni
Vocativerudraḍamarūdbhavasūtravivaraṇa rudraḍamarūdbhavasūtravivaraṇe rudraḍamarūdbhavasūtravivaraṇāni
Accusativerudraḍamarūdbhavasūtravivaraṇam rudraḍamarūdbhavasūtravivaraṇe rudraḍamarūdbhavasūtravivaraṇāni
Instrumentalrudraḍamarūdbhavasūtravivaraṇena rudraḍamarūdbhavasūtravivaraṇābhyām rudraḍamarūdbhavasūtravivaraṇaiḥ
Dativerudraḍamarūdbhavasūtravivaraṇāya rudraḍamarūdbhavasūtravivaraṇābhyām rudraḍamarūdbhavasūtravivaraṇebhyaḥ
Ablativerudraḍamarūdbhavasūtravivaraṇāt rudraḍamarūdbhavasūtravivaraṇābhyām rudraḍamarūdbhavasūtravivaraṇebhyaḥ
Genitiverudraḍamarūdbhavasūtravivaraṇasya rudraḍamarūdbhavasūtravivaraṇayoḥ rudraḍamarūdbhavasūtravivaraṇānām
Locativerudraḍamarūdbhavasūtravivaraṇe rudraḍamarūdbhavasūtravivaraṇayoḥ rudraḍamarūdbhavasūtravivaraṇeṣu

Compound rudraḍamarūdbhavasūtravivaraṇa -

Adverb -rudraḍamarūdbhavasūtravivaraṇam -rudraḍamarūdbhavasūtravivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria