Declension table of ?rudhirodgāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativerudhirodgāriṇiṇī rudhirodgāriṇiṇyau rudhirodgāriṇiṇyaḥ
Vocativerudhirodgāriṇiṇi rudhirodgāriṇiṇyau rudhirodgāriṇiṇyaḥ
Accusativerudhirodgāriṇiṇīm rudhirodgāriṇiṇyau rudhirodgāriṇiṇīḥ
Instrumentalrudhirodgāriṇiṇyā rudhirodgāriṇiṇībhyām rudhirodgāriṇiṇībhiḥ
Dativerudhirodgāriṇiṇyai rudhirodgāriṇiṇībhyām rudhirodgāriṇiṇībhyaḥ
Ablativerudhirodgāriṇiṇyāḥ rudhirodgāriṇiṇībhyām rudhirodgāriṇiṇībhyaḥ
Genitiverudhirodgāriṇiṇyāḥ rudhirodgāriṇiṇyoḥ rudhirodgāriṇiṇīnām
Locativerudhirodgāriṇiṇyām rudhirodgāriṇiṇyoḥ rudhirodgāriṇiṇīṣu

Compound rudhirodgāriṇiṇi - rudhirodgāriṇiṇī -

Adverb -rudhirodgāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria