Declension table of ?rudhiratāmrākṣa

Deva

NeuterSingularDualPlural
Nominativerudhiratāmrākṣam rudhiratāmrākṣe rudhiratāmrākṣāṇi
Vocativerudhiratāmrākṣa rudhiratāmrākṣe rudhiratāmrākṣāṇi
Accusativerudhiratāmrākṣam rudhiratāmrākṣe rudhiratāmrākṣāṇi
Instrumentalrudhiratāmrākṣeṇa rudhiratāmrākṣābhyām rudhiratāmrākṣaiḥ
Dativerudhiratāmrākṣāya rudhiratāmrākṣābhyām rudhiratāmrākṣebhyaḥ
Ablativerudhiratāmrākṣāt rudhiratāmrākṣābhyām rudhiratāmrākṣebhyaḥ
Genitiverudhiratāmrākṣasya rudhiratāmrākṣayoḥ rudhiratāmrākṣāṇām
Locativerudhiratāmrākṣe rudhiratāmrākṣayoḥ rudhiratāmrākṣeṣu

Compound rudhiratāmrākṣa -

Adverb -rudhiratāmrākṣam -rudhiratāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria