Declension table of ?rudhiratāmrākṣa

Deva

MasculineSingularDualPlural
Nominativerudhiratāmrākṣaḥ rudhiratāmrākṣau rudhiratāmrākṣāḥ
Vocativerudhiratāmrākṣa rudhiratāmrākṣau rudhiratāmrākṣāḥ
Accusativerudhiratāmrākṣam rudhiratāmrākṣau rudhiratāmrākṣān
Instrumentalrudhiratāmrākṣeṇa rudhiratāmrākṣābhyām rudhiratāmrākṣaiḥ rudhiratāmrākṣebhiḥ
Dativerudhiratāmrākṣāya rudhiratāmrākṣābhyām rudhiratāmrākṣebhyaḥ
Ablativerudhiratāmrākṣāt rudhiratāmrākṣābhyām rudhiratāmrākṣebhyaḥ
Genitiverudhiratāmrākṣasya rudhiratāmrākṣayoḥ rudhiratāmrākṣāṇām
Locativerudhiratāmrākṣe rudhiratāmrākṣayoḥ rudhiratāmrākṣeṣu

Compound rudhiratāmrākṣa -

Adverb -rudhiratāmrākṣam -rudhiratāmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria