Declension table of ?rudhirarūṣitā

Deva

FeminineSingularDualPlural
Nominativerudhirarūṣitā rudhirarūṣite rudhirarūṣitāḥ
Vocativerudhirarūṣite rudhirarūṣite rudhirarūṣitāḥ
Accusativerudhirarūṣitām rudhirarūṣite rudhirarūṣitāḥ
Instrumentalrudhirarūṣitayā rudhirarūṣitābhyām rudhirarūṣitābhiḥ
Dativerudhirarūṣitāyai rudhirarūṣitābhyām rudhirarūṣitābhyaḥ
Ablativerudhirarūṣitāyāḥ rudhirarūṣitābhyām rudhirarūṣitābhyaḥ
Genitiverudhirarūṣitāyāḥ rudhirarūṣitayoḥ rudhirarūṣitānām
Locativerudhirarūṣitāyām rudhirarūṣitayoḥ rudhirarūṣitāsu

Adverb -rudhirarūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria