Declension table of ?rudhirarūṣita

Deva

NeuterSingularDualPlural
Nominativerudhirarūṣitam rudhirarūṣite rudhirarūṣitāni
Vocativerudhirarūṣita rudhirarūṣite rudhirarūṣitāni
Accusativerudhirarūṣitam rudhirarūṣite rudhirarūṣitāni
Instrumentalrudhirarūṣitena rudhirarūṣitābhyām rudhirarūṣitaiḥ
Dativerudhirarūṣitāya rudhirarūṣitābhyām rudhirarūṣitebhyaḥ
Ablativerudhirarūṣitāt rudhirarūṣitābhyām rudhirarūṣitebhyaḥ
Genitiverudhirarūṣitasya rudhirarūṣitayoḥ rudhirarūṣitānām
Locativerudhirarūṣite rudhirarūṣitayoḥ rudhirarūṣiteṣu

Compound rudhirarūṣita -

Adverb -rudhirarūṣitam -rudhirarūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria