Declension table of ?rudhirapāta

Deva

MasculineSingularDualPlural
Nominativerudhirapātaḥ rudhirapātau rudhirapātāḥ
Vocativerudhirapāta rudhirapātau rudhirapātāḥ
Accusativerudhirapātam rudhirapātau rudhirapātān
Instrumentalrudhirapātena rudhirapātābhyām rudhirapātaiḥ rudhirapātebhiḥ
Dativerudhirapātāya rudhirapātābhyām rudhirapātebhyaḥ
Ablativerudhirapātāt rudhirapātābhyām rudhirapātebhyaḥ
Genitiverudhirapātasya rudhirapātayoḥ rudhirapātānām
Locativerudhirapāte rudhirapātayoḥ rudhirapāteṣu

Compound rudhirapāta -

Adverb -rudhirapātam -rudhirapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria