Declension table of ?rudhiramaya

Deva

NeuterSingularDualPlural
Nominativerudhiramayam rudhiramaye rudhiramayāṇi
Vocativerudhiramaya rudhiramaye rudhiramayāṇi
Accusativerudhiramayam rudhiramaye rudhiramayāṇi
Instrumentalrudhiramayeṇa rudhiramayābhyām rudhiramayaiḥ
Dativerudhiramayāya rudhiramayābhyām rudhiramayebhyaḥ
Ablativerudhiramayāt rudhiramayābhyām rudhiramayebhyaḥ
Genitiverudhiramayasya rudhiramayayoḥ rudhiramayāṇām
Locativerudhiramaye rudhiramayayoḥ rudhiramayeṣu

Compound rudhiramaya -

Adverb -rudhiramayam -rudhiramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria