Declension table of ?rudhirāśanā

Deva

FeminineSingularDualPlural
Nominativerudhirāśanā rudhirāśane rudhirāśanāḥ
Vocativerudhirāśane rudhirāśane rudhirāśanāḥ
Accusativerudhirāśanām rudhirāśane rudhirāśanāḥ
Instrumentalrudhirāśanayā rudhirāśanābhyām rudhirāśanābhiḥ
Dativerudhirāśanāyai rudhirāśanābhyām rudhirāśanābhyaḥ
Ablativerudhirāśanāyāḥ rudhirāśanābhyām rudhirāśanābhyaḥ
Genitiverudhirāśanāyāḥ rudhirāśanayoḥ rudhirāśanānām
Locativerudhirāśanāyām rudhirāśanayoḥ rudhirāśanāsu

Adverb -rudhirāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria