Declension table of ?rudhirāśana

Deva

NeuterSingularDualPlural
Nominativerudhirāśanam rudhirāśane rudhirāśanāni
Vocativerudhirāśana rudhirāśane rudhirāśanāni
Accusativerudhirāśanam rudhirāśane rudhirāśanāni
Instrumentalrudhirāśanena rudhirāśanābhyām rudhirāśanaiḥ
Dativerudhirāśanāya rudhirāśanābhyām rudhirāśanebhyaḥ
Ablativerudhirāśanāt rudhirāśanābhyām rudhirāśanebhyaḥ
Genitiverudhirāśanasya rudhirāśanayoḥ rudhirāśanānām
Locativerudhirāśane rudhirāśanayoḥ rudhirāśaneṣu

Compound rudhirāśana -

Adverb -rudhirāśanam -rudhirāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria