Declension table of ?rudhirāśana

Deva

MasculineSingularDualPlural
Nominativerudhirāśanaḥ rudhirāśanau rudhirāśanāḥ
Vocativerudhirāśana rudhirāśanau rudhirāśanāḥ
Accusativerudhirāśanam rudhirāśanau rudhirāśanān
Instrumentalrudhirāśanena rudhirāśanābhyām rudhirāśanaiḥ rudhirāśanebhiḥ
Dativerudhirāśanāya rudhirāśanābhyām rudhirāśanebhyaḥ
Ablativerudhirāśanāt rudhirāśanābhyām rudhirāśanebhyaḥ
Genitiverudhirāśanasya rudhirāśanayoḥ rudhirāśanānām
Locativerudhirāśane rudhirāśanayoḥ rudhirāśaneṣu

Compound rudhirāśana -

Adverb -rudhirāśanam -rudhirāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria