Declension table of ?rudhirāvila

Deva

NeuterSingularDualPlural
Nominativerudhirāvilam rudhirāvile rudhirāvilāni
Vocativerudhirāvila rudhirāvile rudhirāvilāni
Accusativerudhirāvilam rudhirāvile rudhirāvilāni
Instrumentalrudhirāvilena rudhirāvilābhyām rudhirāvilaiḥ
Dativerudhirāvilāya rudhirāvilābhyām rudhirāvilebhyaḥ
Ablativerudhirāvilāt rudhirāvilābhyām rudhirāvilebhyaḥ
Genitiverudhirāvilasya rudhirāvilayoḥ rudhirāvilānām
Locativerudhirāvile rudhirāvilayoḥ rudhirāvileṣu

Compound rudhirāvila -

Adverb -rudhirāvilam -rudhirāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria