Declension table of ?rudhirāvila

Deva

MasculineSingularDualPlural
Nominativerudhirāvilaḥ rudhirāvilau rudhirāvilāḥ
Vocativerudhirāvila rudhirāvilau rudhirāvilāḥ
Accusativerudhirāvilam rudhirāvilau rudhirāvilān
Instrumentalrudhirāvilena rudhirāvilābhyām rudhirāvilaiḥ rudhirāvilebhiḥ
Dativerudhirāvilāya rudhirāvilābhyām rudhirāvilebhyaḥ
Ablativerudhirāvilāt rudhirāvilābhyām rudhirāvilebhyaḥ
Genitiverudhirāvilasya rudhirāvilayoḥ rudhirāvilānām
Locativerudhirāvile rudhirāvilayoḥ rudhirāvileṣu

Compound rudhirāvila -

Adverb -rudhirāvilam -rudhirāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria