Declension table of ?rudhirāmaya

Deva

MasculineSingularDualPlural
Nominativerudhirāmayaḥ rudhirāmayau rudhirāmayāḥ
Vocativerudhirāmaya rudhirāmayau rudhirāmayāḥ
Accusativerudhirāmayam rudhirāmayau rudhirāmayān
Instrumentalrudhirāmayeṇa rudhirāmayābhyām rudhirāmayaiḥ rudhirāmayebhiḥ
Dativerudhirāmayāya rudhirāmayābhyām rudhirāmayebhyaḥ
Ablativerudhirāmayāt rudhirāmayābhyām rudhirāmayebhyaḥ
Genitiverudhirāmayasya rudhirāmayayoḥ rudhirāmayāṇām
Locativerudhirāmaye rudhirāmayayoḥ rudhirāmayeṣu

Compound rudhirāmaya -

Adverb -rudhirāmayam -rudhirāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria