Declension table of rudhirākṣa

Deva

NeuterSingularDualPlural
Nominativerudhirākṣam rudhirākṣe rudhirākṣāṇi
Vocativerudhirākṣa rudhirākṣe rudhirākṣāṇi
Accusativerudhirākṣam rudhirākṣe rudhirākṣāṇi
Instrumentalrudhirākṣeṇa rudhirākṣābhyām rudhirākṣaiḥ
Dativerudhirākṣāya rudhirākṣābhyām rudhirākṣebhyaḥ
Ablativerudhirākṣāt rudhirākṣābhyām rudhirākṣebhyaḥ
Genitiverudhirākṣasya rudhirākṣayoḥ rudhirākṣāṇām
Locativerudhirākṣe rudhirākṣayoḥ rudhirākṣeṣu

Compound rudhirākṣa -

Adverb -rudhirākṣam -rudhirākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria