Declension table of ?rudhirādhyāya

Deva

MasculineSingularDualPlural
Nominativerudhirādhyāyaḥ rudhirādhyāyau rudhirādhyāyāḥ
Vocativerudhirādhyāya rudhirādhyāyau rudhirādhyāyāḥ
Accusativerudhirādhyāyam rudhirādhyāyau rudhirādhyāyān
Instrumentalrudhirādhyāyena rudhirādhyāyābhyām rudhirādhyāyaiḥ rudhirādhyāyebhiḥ
Dativerudhirādhyāyāya rudhirādhyāyābhyām rudhirādhyāyebhyaḥ
Ablativerudhirādhyāyāt rudhirādhyāyābhyām rudhirādhyāyebhyaḥ
Genitiverudhirādhyāyasya rudhirādhyāyayoḥ rudhirādhyāyānām
Locativerudhirādhyāye rudhirādhyāyayoḥ rudhirādhyāyeṣu

Compound rudhirādhyāya -

Adverb -rudhirādhyāyam -rudhirādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria