Declension table of ?ruddhavasudha

Deva

NeuterSingularDualPlural
Nominativeruddhavasudham ruddhavasudhe ruddhavasudhāni
Vocativeruddhavasudha ruddhavasudhe ruddhavasudhāni
Accusativeruddhavasudham ruddhavasudhe ruddhavasudhāni
Instrumentalruddhavasudhena ruddhavasudhābhyām ruddhavasudhaiḥ
Dativeruddhavasudhāya ruddhavasudhābhyām ruddhavasudhebhyaḥ
Ablativeruddhavasudhāt ruddhavasudhābhyām ruddhavasudhebhyaḥ
Genitiveruddhavasudhasya ruddhavasudhayoḥ ruddhavasudhānām
Locativeruddhavasudhe ruddhavasudhayoḥ ruddhavasudheṣu

Compound ruddhavasudha -

Adverb -ruddhavasudham -ruddhavasudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria