Declension table of ?ruddhavasudha

Deva

MasculineSingularDualPlural
Nominativeruddhavasudhaḥ ruddhavasudhau ruddhavasudhāḥ
Vocativeruddhavasudha ruddhavasudhau ruddhavasudhāḥ
Accusativeruddhavasudham ruddhavasudhau ruddhavasudhān
Instrumentalruddhavasudhena ruddhavasudhābhyām ruddhavasudhaiḥ ruddhavasudhebhiḥ
Dativeruddhavasudhāya ruddhavasudhābhyām ruddhavasudhebhyaḥ
Ablativeruddhavasudhāt ruddhavasudhābhyām ruddhavasudhebhyaḥ
Genitiveruddhavasudhasya ruddhavasudhayoḥ ruddhavasudhānām
Locativeruddhavasudhe ruddhavasudhayoḥ ruddhavasudheṣu

Compound ruddhavasudha -

Adverb -ruddhavasudham -ruddhavasudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria