Declension table of ?ruddhapravāha

Deva

MasculineSingularDualPlural
Nominativeruddhapravāhaḥ ruddhapravāhau ruddhapravāhāḥ
Vocativeruddhapravāha ruddhapravāhau ruddhapravāhāḥ
Accusativeruddhapravāham ruddhapravāhau ruddhapravāhān
Instrumentalruddhapravāheṇa ruddhapravāhābhyām ruddhapravāhaiḥ ruddhapravāhebhiḥ
Dativeruddhapravāhāya ruddhapravāhābhyām ruddhapravāhebhyaḥ
Ablativeruddhapravāhāt ruddhapravāhābhyām ruddhapravāhebhyaḥ
Genitiveruddhapravāhasya ruddhapravāhayoḥ ruddhapravāhāṇām
Locativeruddhapravāhe ruddhapravāhayoḥ ruddhapravāheṣu

Compound ruddhapravāha -

Adverb -ruddhapravāham -ruddhapravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria