Declension table of ?ruddhamukhā

Deva

FeminineSingularDualPlural
Nominativeruddhamukhā ruddhamukhe ruddhamukhāḥ
Vocativeruddhamukhe ruddhamukhe ruddhamukhāḥ
Accusativeruddhamukhām ruddhamukhe ruddhamukhāḥ
Instrumentalruddhamukhayā ruddhamukhābhyām ruddhamukhābhiḥ
Dativeruddhamukhāyai ruddhamukhābhyām ruddhamukhābhyaḥ
Ablativeruddhamukhāyāḥ ruddhamukhābhyām ruddhamukhābhyaḥ
Genitiveruddhamukhāyāḥ ruddhamukhayoḥ ruddhamukhānām
Locativeruddhamukhāyām ruddhamukhayoḥ ruddhamukhāsu

Adverb -ruddhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria