Declension table of ?ruddhadṛśā

Deva

FeminineSingularDualPlural
Nominativeruddhadṛśā ruddhadṛśe ruddhadṛśāḥ
Vocativeruddhadṛśe ruddhadṛśe ruddhadṛśāḥ
Accusativeruddhadṛśām ruddhadṛśe ruddhadṛśāḥ
Instrumentalruddhadṛśayā ruddhadṛśābhyām ruddhadṛśābhiḥ
Dativeruddhadṛśāyai ruddhadṛśābhyām ruddhadṛśābhyaḥ
Ablativeruddhadṛśāyāḥ ruddhadṛśābhyām ruddhadṛśābhyaḥ
Genitiveruddhadṛśāyāḥ ruddhadṛśayoḥ ruddhadṛśānām
Locativeruddhadṛśāyām ruddhadṛśayoḥ ruddhadṛśāsu

Adverb -ruddhadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria