Declension table of ?ruddhāpāṅgaprasarā

Deva

FeminineSingularDualPlural
Nominativeruddhāpāṅgaprasarā ruddhāpāṅgaprasare ruddhāpāṅgaprasarāḥ
Vocativeruddhāpāṅgaprasare ruddhāpāṅgaprasare ruddhāpāṅgaprasarāḥ
Accusativeruddhāpāṅgaprasarām ruddhāpāṅgaprasare ruddhāpāṅgaprasarāḥ
Instrumentalruddhāpāṅgaprasarayā ruddhāpāṅgaprasarābhyām ruddhāpāṅgaprasarābhiḥ
Dativeruddhāpāṅgaprasarāyai ruddhāpāṅgaprasarābhyām ruddhāpāṅgaprasarābhyaḥ
Ablativeruddhāpāṅgaprasarāyāḥ ruddhāpāṅgaprasarābhyām ruddhāpāṅgaprasarābhyaḥ
Genitiveruddhāpāṅgaprasarāyāḥ ruddhāpāṅgaprasarayoḥ ruddhāpāṅgaprasarāṇām
Locativeruddhāpāṅgaprasarāyām ruddhāpāṅgaprasarayoḥ ruddhāpāṅgaprasarāsu

Adverb -ruddhāpāṅgaprasaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria