Declension table of ruddhāloka

Deva

NeuterSingularDualPlural
Nominativeruddhālokam ruddhāloke ruddhālokāni
Vocativeruddhāloka ruddhāloke ruddhālokāni
Accusativeruddhālokam ruddhāloke ruddhālokāni
Instrumentalruddhālokena ruddhālokābhyām ruddhālokaiḥ
Dativeruddhālokāya ruddhālokābhyām ruddhālokebhyaḥ
Ablativeruddhālokāt ruddhālokābhyām ruddhālokebhyaḥ
Genitiveruddhālokasya ruddhālokayoḥ ruddhālokānām
Locativeruddhāloke ruddhālokayoḥ ruddhālokeṣu

Compound ruddhāloka -

Adverb -ruddhālokam -ruddhālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria