Declension table of ?rudantī

Deva

FeminineSingularDualPlural
Nominativerudantī rudantyau rudantyaḥ
Vocativerudanti rudantyau rudantyaḥ
Accusativerudantīm rudantyau rudantīḥ
Instrumentalrudantyā rudantībhyām rudantībhiḥ
Dativerudantyai rudantībhyām rudantībhyaḥ
Ablativerudantyāḥ rudantībhyām rudantībhyaḥ
Genitiverudantyāḥ rudantyoḥ rudantīnām
Locativerudantyām rudantyoḥ rudantīṣu

Compound rudanti - rudantī -

Adverb -rudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria