Declension table of ?rucivaha

Deva

MasculineSingularDualPlural
Nominativerucivahaḥ rucivahau rucivahāḥ
Vocativerucivaha rucivahau rucivahāḥ
Accusativerucivaham rucivahau rucivahān
Instrumentalrucivahena rucivahābhyām rucivahaiḥ rucivahebhiḥ
Dativerucivahāya rucivahābhyām rucivahebhyaḥ
Ablativerucivahāt rucivahābhyām rucivahebhyaḥ
Genitiverucivahasya rucivahayoḥ rucivahānām
Locativerucivahe rucivahayoḥ rucivaheṣu

Compound rucivaha -

Adverb -rucivaham -rucivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria