Declension table of ?rucivadhūgalaratnamālā

Deva

FeminineSingularDualPlural
Nominativerucivadhūgalaratnamālā rucivadhūgalaratnamāle rucivadhūgalaratnamālāḥ
Vocativerucivadhūgalaratnamāle rucivadhūgalaratnamāle rucivadhūgalaratnamālāḥ
Accusativerucivadhūgalaratnamālām rucivadhūgalaratnamāle rucivadhūgalaratnamālāḥ
Instrumentalrucivadhūgalaratnamālayā rucivadhūgalaratnamālābhyām rucivadhūgalaratnamālābhiḥ
Dativerucivadhūgalaratnamālāyai rucivadhūgalaratnamālābhyām rucivadhūgalaratnamālābhyaḥ
Ablativerucivadhūgalaratnamālāyāḥ rucivadhūgalaratnamālābhyām rucivadhūgalaratnamālābhyaḥ
Genitiverucivadhūgalaratnamālāyāḥ rucivadhūgalaratnamālayoḥ rucivadhūgalaratnamālānām
Locativerucivadhūgalaratnamālāyām rucivadhūgalaratnamālayoḥ rucivadhūgalaratnamālāsu

Adverb -rucivadhūgalaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria