Declension table of ?rucitva

Deva

NeuterSingularDualPlural
Nominativerucitvam rucitve rucitvāni
Vocativerucitva rucitve rucitvāni
Accusativerucitvam rucitve rucitvāni
Instrumentalrucitvena rucitvābhyām rucitvaiḥ
Dativerucitvāya rucitvābhyām rucitvebhyaḥ
Ablativerucitvāt rucitvābhyām rucitvebhyaḥ
Genitiverucitvasya rucitvayoḥ rucitvānām
Locativerucitve rucitvayoḥ rucitveṣu

Compound rucitva -

Adverb -rucitvam -rucitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria