Declension table of ?rucistha

Deva

MasculineSingularDualPlural
Nominativerucisthaḥ rucisthau rucisthāḥ
Vocativerucistha rucisthau rucisthāḥ
Accusativerucistham rucisthau rucisthān
Instrumentalrucisthena rucisthābhyām rucisthaiḥ rucisthebhiḥ
Dativerucisthāya rucisthābhyām rucisthebhyaḥ
Ablativerucisthāt rucisthābhyām rucisthebhyaḥ
Genitiverucisthasya rucisthayoḥ rucisthānām
Locativerucisthe rucisthayoḥ rucistheṣu

Compound rucistha -

Adverb -rucistham -rucisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria