Declension table of ?rucistava

Deva

MasculineSingularDualPlural
Nominativerucistavaḥ rucistavau rucistavāḥ
Vocativerucistava rucistavau rucistavāḥ
Accusativerucistavam rucistavau rucistavān
Instrumentalrucistavena rucistavābhyām rucistavaiḥ rucistavebhiḥ
Dativerucistavāya rucistavābhyām rucistavebhyaḥ
Ablativerucistavāt rucistavābhyām rucistavebhyaḥ
Genitiverucistavasya rucistavayoḥ rucistavānām
Locativerucistave rucistavayoḥ rucistaveṣu

Compound rucistava -

Adverb -rucistavam -rucistavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria