Declension table of ?rucisamprakḷpta

Deva

NeuterSingularDualPlural
Nominativerucisamprakḷptam rucisamprakḷpte rucisamprakḷptāni
Vocativerucisamprakḷpta rucisamprakḷpte rucisamprakḷptāni
Accusativerucisamprakḷptam rucisamprakḷpte rucisamprakḷptāni
Instrumentalrucisamprakḷptena rucisamprakḷptābhyām rucisamprakḷptaiḥ
Dativerucisamprakḷptāya rucisamprakḷptābhyām rucisamprakḷptebhyaḥ
Ablativerucisamprakḷptāt rucisamprakḷptābhyām rucisamprakḷptebhyaḥ
Genitiverucisamprakḷptasya rucisamprakḷptayoḥ rucisamprakḷptānām
Locativerucisamprakḷpte rucisamprakḷptayoḥ rucisamprakḷpteṣu

Compound rucisamprakḷpta -

Adverb -rucisamprakḷptam -rucisamprakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria