Declension table of ?ruciraśrīgarbha

Deva

MasculineSingularDualPlural
Nominativeruciraśrīgarbhaḥ ruciraśrīgarbhau ruciraśrīgarbhāḥ
Vocativeruciraśrīgarbha ruciraśrīgarbhau ruciraśrīgarbhāḥ
Accusativeruciraśrīgarbham ruciraśrīgarbhau ruciraśrīgarbhān
Instrumentalruciraśrīgarbheṇa ruciraśrīgarbhābhyām ruciraśrīgarbhaiḥ ruciraśrīgarbhebhiḥ
Dativeruciraśrīgarbhāya ruciraśrīgarbhābhyām ruciraśrīgarbhebhyaḥ
Ablativeruciraśrīgarbhāt ruciraśrīgarbhābhyām ruciraśrīgarbhebhyaḥ
Genitiveruciraśrīgarbhasya ruciraśrīgarbhayoḥ ruciraśrīgarbhāṇām
Locativeruciraśrīgarbhe ruciraśrīgarbhayoḥ ruciraśrīgarbheṣu

Compound ruciraśrīgarbha -

Adverb -ruciraśrīgarbham -ruciraśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria