Declension table of ?ruciravadana

Deva

MasculineSingularDualPlural
Nominativeruciravadanaḥ ruciravadanau ruciravadanāḥ
Vocativeruciravadana ruciravadanau ruciravadanāḥ
Accusativeruciravadanam ruciravadanau ruciravadanān
Instrumentalruciravadanena ruciravadanābhyām ruciravadanaiḥ ruciravadanebhiḥ
Dativeruciravadanāya ruciravadanābhyām ruciravadanebhyaḥ
Ablativeruciravadanāt ruciravadanābhyām ruciravadanebhyaḥ
Genitiveruciravadanasya ruciravadanayoḥ ruciravadanānām
Locativeruciravadane ruciravadanayoḥ ruciravadaneṣu

Compound ruciravadana -

Adverb -ruciravadanam -ruciravadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria