Declension table of ?ruciraprabhāvasambhava

Deva

MasculineSingularDualPlural
Nominativeruciraprabhāvasambhavaḥ ruciraprabhāvasambhavau ruciraprabhāvasambhavāḥ
Vocativeruciraprabhāvasambhava ruciraprabhāvasambhavau ruciraprabhāvasambhavāḥ
Accusativeruciraprabhāvasambhavam ruciraprabhāvasambhavau ruciraprabhāvasambhavān
Instrumentalruciraprabhāvasambhavena ruciraprabhāvasambhavābhyām ruciraprabhāvasambhavaiḥ ruciraprabhāvasambhavebhiḥ
Dativeruciraprabhāvasambhavāya ruciraprabhāvasambhavābhyām ruciraprabhāvasambhavebhyaḥ
Ablativeruciraprabhāvasambhavāt ruciraprabhāvasambhavābhyām ruciraprabhāvasambhavebhyaḥ
Genitiveruciraprabhāvasambhavasya ruciraprabhāvasambhavayoḥ ruciraprabhāvasambhavānām
Locativeruciraprabhāvasambhave ruciraprabhāvasambhavayoḥ ruciraprabhāvasambhaveṣu

Compound ruciraprabhāvasambhava -

Adverb -ruciraprabhāvasambhavam -ruciraprabhāvasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria