Declension table of ?ruciramūrti_ā

Deva

FeminineSingularDualPlural
Nominativeruciramūrti_ā ruciramūrti_e ruciramūrti_āḥ
Vocativeruciramūrti_e ruciramūrti_e ruciramūrti_āḥ
Accusativeruciramūrti_ām ruciramūrti_e ruciramūrti_āḥ
Instrumentalruciramūrti_ayā ruciramūrti_ābhyām ruciramūrti_ābhiḥ
Dativeruciramūrti_āyai ruciramūrti_ābhyām ruciramūrti_ābhyaḥ
Ablativeruciramūrti_āyāḥ ruciramūrti_ābhyām ruciramūrti_ābhyaḥ
Genitiveruciramūrti_āyāḥ ruciramūrti_ayoḥ ruciramūrti_ānām
Locativeruciramūrti_āyām ruciramūrti_ayoḥ ruciramūrti_āsu

Adverb -ruciramūrti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria